सुबन्तावली ?आह्निकप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमाआह्निकप्रयोगः आह्निकप्रयोगौ आह्निकप्रयोगाः
सम्बोधनम्आह्निकप्रयोग आह्निकप्रयोगौ आह्निकप्रयोगाः
द्वितीयाआह्निकप्रयोगम् आह्निकप्रयोगौ आह्निकप्रयोगान्
तृतीयाआह्निकप्रयोगेण आह्निकप्रयोगाभ्याम् आह्निकप्रयोगैः आह्निकप्रयोगेभिः
चतुर्थीआह्निकप्रयोगाय आह्निकप्रयोगाभ्याम् आह्निकप्रयोगेभ्यः
पञ्चमीआह्निकप्रयोगात् आह्निकप्रयोगाभ्याम् आह्निकप्रयोगेभ्यः
षष्ठीआह्निकप्रयोगस्य आह्निकप्रयोगयोः आह्निकप्रयोगाणाम्
सप्तमीआह्निकप्रयोगे आह्निकप्रयोगयोः आह्निकप्रयोगेषु

समास आह्निकप्रयोग

अव्यय ॰आह्निकप्रयोगम् ॰आह्निकप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria