Declension table of ?āhlādita

Deva

MasculineSingularDualPlural
Nominativeāhlāditaḥ āhlāditau āhlāditāḥ
Vocativeāhlādita āhlāditau āhlāditāḥ
Accusativeāhlāditam āhlāditau āhlāditān
Instrumentalāhlāditena āhlāditābhyām āhlāditaiḥ āhlāditebhiḥ
Dativeāhlāditāya āhlāditābhyām āhlāditebhyaḥ
Ablativeāhlāditāt āhlāditābhyām āhlāditebhyaḥ
Genitiveāhlāditasya āhlāditayoḥ āhlāditānām
Locativeāhlādite āhlāditayoḥ āhlāditeṣu

Compound āhlādita -

Adverb -āhlāditam -āhlāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria