Declension table of ?āhlādin

Deva

MasculineSingularDualPlural
Nominativeāhlādī āhlādinau āhlādinaḥ
Vocativeāhlādin āhlādinau āhlādinaḥ
Accusativeāhlādinam āhlādinau āhlādinaḥ
Instrumentalāhlādinā āhlādibhyām āhlādibhiḥ
Dativeāhlādine āhlādibhyām āhlādibhyaḥ
Ablativeāhlādinaḥ āhlādibhyām āhlādibhyaḥ
Genitiveāhlādinaḥ āhlādinoḥ āhlādinām
Locativeāhlādini āhlādinoḥ āhlādiṣu

Compound āhlādi -

Adverb -āhlādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria