Declension table of ?āhlādanīya

Deva

MasculineSingularDualPlural
Nominativeāhlādanīyaḥ āhlādanīyau āhlādanīyāḥ
Vocativeāhlādanīya āhlādanīyau āhlādanīyāḥ
Accusativeāhlādanīyam āhlādanīyau āhlādanīyān
Instrumentalāhlādanīyena āhlādanīyābhyām āhlādanīyaiḥ āhlādanīyebhiḥ
Dativeāhlādanīyāya āhlādanīyābhyām āhlādanīyebhyaḥ
Ablativeāhlādanīyāt āhlādanīyābhyām āhlādanīyebhyaḥ
Genitiveāhlādanīyasya āhlādanīyayoḥ āhlādanīyānām
Locativeāhlādanīye āhlādanīyayoḥ āhlādanīyeṣu

Compound āhlādanīya -

Adverb -āhlādanīyam -āhlādanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria