Declension table of ?āhlādakarā

Deva

FeminineSingularDualPlural
Nominativeāhlādakarā āhlādakare āhlādakarāḥ
Vocativeāhlādakare āhlādakare āhlādakarāḥ
Accusativeāhlādakarām āhlādakare āhlādakarāḥ
Instrumentalāhlādakarayā āhlādakarābhyām āhlādakarābhiḥ
Dativeāhlādakarāyai āhlādakarābhyām āhlādakarābhyaḥ
Ablativeāhlādakarāyāḥ āhlādakarābhyām āhlādakarābhyaḥ
Genitiveāhlādakarāyāḥ āhlādakarayoḥ āhlādakarāṇām
Locativeāhlādakarāyām āhlādakarayoḥ āhlādakarāsu

Adverb -āhlādakaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria