Declension table of ?āhlādakara

Deva

NeuterSingularDualPlural
Nominativeāhlādakaram āhlādakare āhlādakarāṇi
Vocativeāhlādakara āhlādakare āhlādakarāṇi
Accusativeāhlādakaram āhlādakare āhlādakarāṇi
Instrumentalāhlādakareṇa āhlādakarābhyām āhlādakaraiḥ
Dativeāhlādakarāya āhlādakarābhyām āhlādakarebhyaḥ
Ablativeāhlādakarāt āhlādakarābhyām āhlādakarebhyaḥ
Genitiveāhlādakarasya āhlādakarayoḥ āhlādakarāṇām
Locativeāhlādakare āhlādakarayoḥ āhlādakareṣu

Compound āhlādakara -

Adverb -āhlādakaram -āhlādakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria