Declension table of ?āhlādakā

Deva

FeminineSingularDualPlural
Nominativeāhlādakā āhlādake āhlādakāḥ
Vocativeāhlādake āhlādake āhlādakāḥ
Accusativeāhlādakām āhlādake āhlādakāḥ
Instrumentalāhlādakayā āhlādakābhyām āhlādakābhiḥ
Dativeāhlādakāyai āhlādakābhyām āhlādakābhyaḥ
Ablativeāhlādakāyāḥ āhlādakābhyām āhlādakābhyaḥ
Genitiveāhlādakāyāḥ āhlādakayoḥ āhlādakānām
Locativeāhlādakāyām āhlādakayoḥ āhlādakāsu

Adverb -āhlādakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria