Declension table of ?āhlādadugha

Deva

NeuterSingularDualPlural
Nominativeāhlādadugham āhlādadughe āhlādadughāni
Vocativeāhlādadugha āhlādadughe āhlādadughāni
Accusativeāhlādadugham āhlādadughe āhlādadughāni
Instrumentalāhlādadughena āhlādadughābhyām āhlādadughaiḥ
Dativeāhlādadughāya āhlādadughābhyām āhlādadughebhyaḥ
Ablativeāhlādadughāt āhlādadughābhyām āhlādadughebhyaḥ
Genitiveāhlādadughasya āhlādadughayoḥ āhlādadughānām
Locativeāhlādadughe āhlādadughayoḥ āhlādadugheṣu

Compound āhlādadugha -

Adverb -āhlādadugham -āhlādadughāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria