Declension table of ?āhlādadugha

Deva

MasculineSingularDualPlural
Nominativeāhlādadughaḥ āhlādadughau āhlādadughāḥ
Vocativeāhlādadugha āhlādadughau āhlādadughāḥ
Accusativeāhlādadugham āhlādadughau āhlādadughān
Instrumentalāhlādadughena āhlādadughābhyām āhlādadughaiḥ āhlādadughebhiḥ
Dativeāhlādadughāya āhlādadughābhyām āhlādadughebhyaḥ
Ablativeāhlādadughāt āhlādadughābhyām āhlādadughebhyaḥ
Genitiveāhlādadughasya āhlādadughayoḥ āhlādadughānām
Locativeāhlādadughe āhlādadughayoḥ āhlādadugheṣu

Compound āhlādadugha -

Adverb -āhlādadugham -āhlādadughāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria