Declension table of āhlāda

Deva

MasculineSingularDualPlural
Nominativeāhlādaḥ āhlādau āhlādāḥ
Vocativeāhlāda āhlādau āhlādāḥ
Accusativeāhlādam āhlādau āhlādān
Instrumentalāhlādena āhlādābhyām āhlādaiḥ āhlādebhiḥ
Dativeāhlādāya āhlādābhyām āhlādebhyaḥ
Ablativeāhlādāt āhlādābhyām āhlādebhyaḥ
Genitiveāhlādasya āhlādayoḥ āhlādānām
Locativeāhlāde āhlādayoḥ āhlādeṣu

Compound āhlāda -

Adverb -āhlādam -āhlādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria