सुबन्तावली ?आहितसमित्का

Roma

स्त्रीएकद्विबहु
प्रथमाआहितसमित्का आहितसमित्के आहितसमित्काः
सम्बोधनम्आहितसमित्के आहितसमित्के आहितसमित्काः
द्वितीयाआहितसमित्काम् आहितसमित्के आहितसमित्काः
तृतीयाआहितसमित्कया आहितसमित्काभ्याम् आहितसमित्काभिः
चतुर्थीआहितसमित्कायै आहितसमित्काभ्याम् आहितसमित्काभ्यः
पञ्चमीआहितसमित्कायाः आहितसमित्काभ्याम् आहितसमित्काभ्यः
षष्ठीआहितसमित्कायाः आहितसमित्कयोः आहितसमित्कानाम्
सप्तमीआहितसमित्कायाम् आहितसमित्कयोः आहितसमित्कासु

अव्यय ॰आहितसमित्कम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria