सुबन्तावली ?आहितसमित्क

Roma

पुमान्एकद्विबहु
प्रथमाआहितसमित्कः आहितसमित्कौ आहितसमित्काः
सम्बोधनम्आहितसमित्क आहितसमित्कौ आहितसमित्काः
द्वितीयाआहितसमित्कम् आहितसमित्कौ आहितसमित्कान्
तृतीयाआहितसमित्केन आहितसमित्काभ्याम् आहितसमित्कैः आहितसमित्केभिः
चतुर्थीआहितसमित्काय आहितसमित्काभ्याम् आहितसमित्केभ्यः
पञ्चमीआहितसमित्कात् आहितसमित्काभ्याम् आहितसमित्केभ्यः
षष्ठीआहितसमित्कस्य आहितसमित्कयोः आहितसमित्कानाम्
सप्तमीआहितसमित्के आहितसमित्कयोः आहितसमित्केषु

समास आहितसमित्क

अव्यय ॰आहितसमित्कम् ॰आहितसमित्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria