Declension table of ?āhirbudhnya

Deva

NeuterSingularDualPlural
Nominativeāhirbudhnyam āhirbudhnye āhirbudhnyāni
Vocativeāhirbudhnya āhirbudhnye āhirbudhnyāni
Accusativeāhirbudhnyam āhirbudhnye āhirbudhnyāni
Instrumentalāhirbudhnyena āhirbudhnyābhyām āhirbudhnyaiḥ
Dativeāhirbudhnyāya āhirbudhnyābhyām āhirbudhnyebhyaḥ
Ablativeāhirbudhnyāt āhirbudhnyābhyām āhirbudhnyebhyaḥ
Genitiveāhirbudhnyasya āhirbudhnyayoḥ āhirbudhnyānām
Locativeāhirbudhnye āhirbudhnyayoḥ āhirbudhnyeṣu

Compound āhirbudhnya -

Adverb -āhirbudhnyam -āhirbudhnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria