सुबन्तावली ?आहिच्छत्त्रिक

Roma

पुमान्एकद्विबहु
प्रथमाआहिच्छत्त्रिकः आहिच्छत्त्रिकौ आहिच्छत्त्रिकाः
सम्बोधनम्आहिच्छत्त्रिक आहिच्छत्त्रिकौ आहिच्छत्त्रिकाः
द्वितीयाआहिच्छत्त्रिकम् आहिच्छत्त्रिकौ आहिच्छत्त्रिकान्
तृतीयाआहिच्छत्त्रिकेण आहिच्छत्त्रिकाभ्याम् आहिच्छत्त्रिकैः आहिच्छत्त्रिकेभिः
चतुर्थीआहिच्छत्त्रिकाय आहिच्छत्त्रिकाभ्याम् आहिच्छत्त्रिकेभ्यः
पञ्चमीआहिच्छत्त्रिकात् आहिच्छत्त्रिकाभ्याम् आहिच्छत्त्रिकेभ्यः
षष्ठीआहिच्छत्त्रिकस्य आहिच्छत्त्रिकयोः आहिच्छत्त्रिकाणाम्
सप्तमीआहिच्छत्त्रिके आहिच्छत्त्रिकयोः आहिच्छत्त्रिकेषु

समास आहिच्छत्त्रिक

अव्यय ॰आहिच्छत्त्रिकम् ॰आहिच्छत्त्रिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria