सुबन्तावली ?आहिच्छत्त्र

Roma

पुमान्एकद्विबहु
प्रथमाआहिच्छत्त्रः आहिच्छत्त्रौ आहिच्छत्त्राः
सम्बोधनम्आहिच्छत्त्र आहिच्छत्त्रौ आहिच्छत्त्राः
द्वितीयाआहिच्छत्त्रम् आहिच्छत्त्रौ आहिच्छत्त्रान्
तृतीयाआहिच्छत्त्रेण आहिच्छत्त्राभ्याम् आहिच्छत्त्रैः आहिच्छत्त्रेभिः
चतुर्थीआहिच्छत्त्राय आहिच्छत्त्राभ्याम् आहिच्छत्त्रेभ्यः
पञ्चमीआहिच्छत्त्रात् आहिच्छत्त्राभ्याम् आहिच्छत्त्रेभ्यः
षष्ठीआहिच्छत्त्रस्य आहिच्छत्त्रयोः आहिच्छत्त्राणाम्
सप्तमीआहिच्छत्त्रे आहिच्छत्त्रयोः आहिच्छत्त्रेषु

समास आहिच्छत्त्र

अव्यय ॰आहिच्छत्त्रम् ॰आहिच्छत्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria