सुबन्तावली आहवनीय

Roma

नपुंसकम्एकद्विबहु
प्रथमाआहवनीयम् आहवनीये आहवनीयानि
सम्बोधनम्आहवनीय आहवनीये आहवनीयानि
द्वितीयाआहवनीयम् आहवनीये आहवनीयानि
तृतीयाआहवनीयेन आहवनीयाभ्याम् आहवनीयैः
चतुर्थीआहवनीयाय आहवनीयाभ्याम् आहवनीयेभ्यः
पञ्चमीआहवनीयात् आहवनीयाभ्याम् आहवनीयेभ्यः
षष्ठीआहवनीयस्य आहवनीययोः आहवनीयानाम्
सप्तमीआहवनीये आहवनीययोः आहवनीयेषु

समास आहवनीय

अव्यय ॰आहवनीयम् ॰आहवनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria