सुबन्तावली आहवन

Roma

नपुंसकम्एकद्विबहु
प्रथमाआहवनम् आहवने आहवनानि
सम्बोधनम्आहवन आहवने आहवनानि
द्वितीयाआहवनम् आहवने आहवनानि
तृतीयाआहवनेन आहवनाभ्याम् आहवनैः
चतुर्थीआहवनाय आहवनाभ्याम् आहवनेभ्यः
पञ्चमीआहवनात् आहवनाभ्याम् आहवनेभ्यः
षष्ठीआहवनस्य आहवनयोः आहवनानाम्
सप्तमीआहवने आहवनयोः आहवनेषु

समास आहवन

अव्यय ॰आहवनम् ॰आहवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria