सुबन्तावली ?आहवकाम्या

Roma

स्त्रीएकद्विबहु
प्रथमाआहवकाम्या आहवकाम्ये आहवकाम्याः
सम्बोधनम्आहवकाम्ये आहवकाम्ये आहवकाम्याः
द्वितीयाआहवकाम्याम् आहवकाम्ये आहवकाम्याः
तृतीयाआहवकाम्यया आहवकाम्याभ्याम् आहवकाम्याभिः
चतुर्थीआहवकाम्यायै आहवकाम्याभ्याम् आहवकाम्याभ्यः
पञ्चमीआहवकाम्यायाः आहवकाम्याभ्याम् आहवकाम्याभ्यः
षष्ठीआहवकाम्यायाः आहवकाम्ययोः आहवकाम्यानाम्
सप्तमीआहवकाम्यायाम् आहवकाम्ययोः आहवकाम्यासु

अव्यय ॰आहवकाम्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria