Declension table of āhavabhūmi

Deva

FeminineSingularDualPlural
Nominativeāhavabhūmiḥ āhavabhūmī āhavabhūmayaḥ
Vocativeāhavabhūme āhavabhūmī āhavabhūmayaḥ
Accusativeāhavabhūmim āhavabhūmī āhavabhūmīḥ
Instrumentalāhavabhūmyā āhavabhūmibhyām āhavabhūmibhiḥ
Dativeāhavabhūmyai āhavabhūmaye āhavabhūmibhyām āhavabhūmibhyaḥ
Ablativeāhavabhūmyāḥ āhavabhūmeḥ āhavabhūmibhyām āhavabhūmibhyaḥ
Genitiveāhavabhūmyāḥ āhavabhūmeḥ āhavabhūmyoḥ āhavabhūmīnām
Locativeāhavabhūmyām āhavabhūmau āhavabhūmyoḥ āhavabhūmiṣu

Compound āhavabhūmi -

Adverb -āhavabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria