सुबन्तावली ?आहव

Roma

पुमान्एकद्विबहु
प्रथमाआहवः आहवौ आहवाः
सम्बोधनम्आहव आहवौ आहवाः
द्वितीयाआहवम् आहवौ आहवान्
तृतीयाआहवेन आहवाभ्याम् आहवैः आहवेभिः
चतुर्थीआहवाय आहवाभ्याम् आहवेभ्यः
पञ्चमीआहवात् आहवाभ्याम् आहवेभ्यः
षष्ठीआहवस्य आहवयोः आहवानाम्
सप्तमीआहवे आहवयोः आहवेषु

समास आहव

अव्यय ॰आहवम् ॰आहवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria