सुबन्तावली ?आहस्पत्य

Roma

पुमान्एकद्विबहु
प्रथमाआहस्पत्यः आहस्पत्यौ आहस्पत्याः
सम्बोधनम्आहस्पत्य आहस्पत्यौ आहस्पत्याः
द्वितीयाआहस्पत्यम् आहस्पत्यौ आहस्पत्यान्
तृतीयाआहस्पत्येन आहस्पत्याभ्याम् आहस्पत्यैः आहस्पत्येभिः
चतुर्थीआहस्पत्याय आहस्पत्याभ्याम् आहस्पत्येभ्यः
पञ्चमीआहस्पत्यात् आहस्पत्याभ्याम् आहस्पत्येभ्यः
षष्ठीआहस्पत्यस्य आहस्पत्ययोः आहस्पत्यानाम्
सप्तमीआहस्पत्ये आहस्पत्ययोः आहस्पत्येषु

समास आहस्पत्य

अव्यय ॰आहस्पत्यम् ॰आहस्पत्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria