सुबन्तावली ?आहर्तृ

Roma

पुमान्एकद्विबहु
प्रथमाआहर्ता आहर्तारौ आहर्तारः
सम्बोधनम्आहर्तः आहर्तारौ आहर्तारः
द्वितीयाआहर्तारम् आहर्तारौ आहर्तॄन्
तृतीयाआहर्त्रा आहर्तृभ्याम् आहर्तृभिः
चतुर्थीआहर्त्रे आहर्तृभ्याम् आहर्तृभ्यः
पञ्चमीआहर्तुः आहर्तृभ्याम् आहर्तृभ्यः
षष्ठीआहर्तुः आहर्त्रोः आहर्तॄणाम्
सप्तमीआहर्तरि आहर्त्रोः आहर्तृषु

समास आहर्तृ

अव्यय ॰आहर्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria