सुबन्तावली आहरण

Roma

पुमान्एकद्विबहु
प्रथमाआहरणः आहरणौ आहरणाः
सम्बोधनम्आहरण आहरणौ आहरणाः
द्वितीयाआहरणम् आहरणौ आहरणान्
तृतीयाआहरणेन आहरणाभ्याम् आहरणैः आहरणेभिः
चतुर्थीआहरणाय आहरणाभ्याम् आहरणेभ्यः
पञ्चमीआहरणात् आहरणाभ्याम् आहरणेभ्यः
षष्ठीआहरणस्य आहरणयोः आहरणानाम्
सप्तमीआहरणे आहरणयोः आहरणेषु

समास आहरण

अव्यय ॰आहरणम् ॰आहरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria