सुबन्तावली ?आहक

Roma

पुमान्एकद्विबहु
प्रथमाआहकः आहकौ आहकाः
सम्बोधनम्आहक आहकौ आहकाः
द्वितीयाआहकम् आहकौ आहकान्
तृतीयाआहकेन आहकाभ्याम् आहकैः आहकेभिः
चतुर्थीआहकाय आहकाभ्याम् आहकेभ्यः
पञ्चमीआहकात् आहकाभ्याम् आहकेभ्यः
षष्ठीआहकस्य आहकयोः आहकानाम्
सप्तमीआहके आहकयोः आहकेषु

समास आहक

अव्यय ॰आहकम् ॰आहकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria