Declension table of ?āhāraka

Deva

MasculineSingularDualPlural
Nominativeāhārakaḥ āhārakau āhārakāḥ
Vocativeāhāraka āhārakau āhārakāḥ
Accusativeāhārakam āhārakau āhārakān
Instrumentalāhārakeṇa āhārakābhyām āhārakaiḥ āhārakebhiḥ
Dativeāhārakāya āhārakābhyām āhārakebhyaḥ
Ablativeāhārakāt āhārakābhyām āhārakebhyaḥ
Genitiveāhārakasya āhārakayoḥ āhārakāṇām
Locativeāhārake āhārakayoḥ āhārakeṣu

Compound āhāraka -

Adverb -āhārakam -āhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria