Declension table of ?āhṛtyā

Deva

FeminineSingularDualPlural
Nominativeāhṛtyā āhṛtye āhṛtyāḥ
Vocativeāhṛtye āhṛtye āhṛtyāḥ
Accusativeāhṛtyām āhṛtye āhṛtyāḥ
Instrumentalāhṛtyayā āhṛtyābhyām āhṛtyābhiḥ
Dativeāhṛtyāyai āhṛtyābhyām āhṛtyābhyaḥ
Ablativeāhṛtyāyāḥ āhṛtyābhyām āhṛtyābhyaḥ
Genitiveāhṛtyāyāḥ āhṛtyayoḥ āhṛtyānām
Locativeāhṛtyāyām āhṛtyayoḥ āhṛtyāsu

Adverb -āhṛtyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria