Declension table of ?āhṛtya

Deva

NeuterSingularDualPlural
Nominativeāhṛtyam āhṛtye āhṛtyāni
Vocativeāhṛtya āhṛtye āhṛtyāni
Accusativeāhṛtyam āhṛtye āhṛtyāni
Instrumentalāhṛtyena āhṛtyābhyām āhṛtyaiḥ
Dativeāhṛtyāya āhṛtyābhyām āhṛtyebhyaḥ
Ablativeāhṛtyāt āhṛtyābhyām āhṛtyebhyaḥ
Genitiveāhṛtyasya āhṛtyayoḥ āhṛtyānām
Locativeāhṛtye āhṛtyayoḥ āhṛtyeṣu

Compound āhṛtya -

Adverb -āhṛtyam -āhṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria