सुबन्तावली आहृतयज्ञक्रतु आRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | आहृतयज्ञक्रतु आ | आहृतयज्ञक्रतु ए | आहृतयज्ञक्रतु आः |
सम्बोधनम् | आहृतयज्ञक्रतु ए | आहृतयज्ञक्रतु ए | आहृतयज्ञक्रतु आः |
द्वितीया | आहृतयज्ञक्रतु आम् | आहृतयज्ञक्रतु ए | आहृतयज्ञक्रतु आः |
तृतीया | आहृतयज्ञक्रतु अया | आहृतयज्ञक्रतु आभ्याम् | आहृतयज्ञक्रतु आभिः |
चतुर्थी | आहृतयज्ञक्रतु आयै | आहृतयज्ञक्रतु आभ्याम् | आहृतयज्ञक्रतु आभ्यः |
पञ्चमी | आहृतयज्ञक्रतु आयाः | आहृतयज्ञक्रतु आभ्याम् | आहृतयज्ञक्रतु आभ्यः |
षष्ठी | आहृतयज्ञक्रतु आयाः | आहृतयज्ञक्रतु अयोः | आहृतयज्ञक्रतु आनाम् |
सप्तमी | आहृतयज्ञक्रतु आयाम् | आहृतयज्ञक्रतु अयोः | आहृतयज्ञक्रतु आसु |