Declension table of ?āhṛtayajñakratu

Deva

NeuterSingularDualPlural
Nominativeāhṛtayajñakratu āhṛtayajñakratunī āhṛtayajñakratūni
Vocativeāhṛtayajñakratu āhṛtayajñakratunī āhṛtayajñakratūni
Accusativeāhṛtayajñakratu āhṛtayajñakratunī āhṛtayajñakratūni
Instrumentalāhṛtayajñakratunā āhṛtayajñakratubhyām āhṛtayajñakratubhiḥ
Dativeāhṛtayajñakratune āhṛtayajñakratubhyām āhṛtayajñakratubhyaḥ
Ablativeāhṛtayajñakratunaḥ āhṛtayajñakratubhyām āhṛtayajñakratubhyaḥ
Genitiveāhṛtayajñakratunaḥ āhṛtayajñakratunoḥ āhṛtayajñakratūnām
Locativeāhṛtayajñakratuni āhṛtayajñakratunoḥ āhṛtayajñakratuṣu

Compound āhṛtayajñakratu -

Adverb -āhṛtayajñakratu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria