Declension table of ?āhṛta

Deva

NeuterSingularDualPlural
Nominativeāhṛtam āhṛte āhṛtāni
Vocativeāhṛta āhṛte āhṛtāni
Accusativeāhṛtam āhṛte āhṛtāni
Instrumentalāhṛtena āhṛtābhyām āhṛtaiḥ
Dativeāhṛtāya āhṛtābhyām āhṛtebhyaḥ
Ablativeāhṛtāt āhṛtābhyām āhṛtebhyaḥ
Genitiveāhṛtasya āhṛtayoḥ āhṛtānām
Locativeāhṛte āhṛtayoḥ āhṛteṣu

Compound āhṛta -

Adverb -āhṛtam -āhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria