Declension table of āhṛtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhṛtaḥ | āhṛtau | āhṛtāḥ |
Vocative | āhṛta | āhṛtau | āhṛtāḥ |
Accusative | āhṛtam | āhṛtau | āhṛtān |
Instrumental | āhṛtena | āhṛtābhyām | āhṛtaiḥ |
Dative | āhṛtāya | āhṛtābhyām | āhṛtebhyaḥ |
Ablative | āhṛtāt | āhṛtābhyām | āhṛtebhyaḥ |
Genitive | āhṛtasya | āhṛtayoḥ | āhṛtānām |
Locative | āhṛte | āhṛtayoḥ | āhṛteṣu |