सुबन्तावली ?आग्रयणक

Roma

नपुंसकम्एकद्विबहु
प्रथमाआग्रयणकम् आग्रयणके आग्रयणकानि
सम्बोधनम्आग्रयणक आग्रयणके आग्रयणकानि
द्वितीयाआग्रयणकम् आग्रयणके आग्रयणकानि
तृतीयाआग्रयणकेन आग्रयणकाभ्याम् आग्रयणकैः
चतुर्थीआग्रयणकाय आग्रयणकाभ्याम् आग्रयणकेभ्यः
पञ्चमीआग्रयणकात् आग्रयणकाभ्याम् आग्रयणकेभ्यः
षष्ठीआग्रयणकस्य आग्रयणकयोः आग्रयणकानाम्
सप्तमीआग्रयणके आग्रयणकयोः आग्रयणकेषु

समास आग्रयणक

अव्यय ॰आग्रयणकम् ॰आग्रयणकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria