सुबन्तावली ?आग्न्याधेयिकी

Roma

स्त्रीएकद्विबहु
प्रथमाआग्न्याधेयिकी आग्न्याधेयिक्यौ आग्न्याधेयिक्यः
सम्बोधनम्आग्न्याधेयिकि आग्न्याधेयिक्यौ आग्न्याधेयिक्यः
द्वितीयाआग्न्याधेयिकीम् आग्न्याधेयिक्यौ आग्न्याधेयिकीः
तृतीयाआग्न्याधेयिक्या आग्न्याधेयिकीभ्याम् आग्न्याधेयिकीभिः
चतुर्थीआग्न्याधेयिक्यै आग्न्याधेयिकीभ्याम् आग्न्याधेयिकीभ्यः
पञ्चमीआग्न्याधेयिक्याः आग्न्याधेयिकीभ्याम् आग्न्याधेयिकीभ्यः
षष्ठीआग्न्याधेयिक्याः आग्न्याधेयिक्योः आग्न्याधेयिकीनाम्
सप्तमीआग्न्याधेयिक्याम् आग्न्याधेयिक्योः आग्न्याधेयिकीषु

समास आग्न्याधेयिकि आग्न्याधेयिकी

अव्यय ॰आग्न्याधेयिकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria