सुबन्तावली ?आग्न्याधेयिक

Roma

पुमान्एकद्विबहु
प्रथमाआग्न्याधेयिकः आग्न्याधेयिकौ आग्न्याधेयिकाः
सम्बोधनम्आग्न्याधेयिक आग्न्याधेयिकौ आग्न्याधेयिकाः
द्वितीयाआग्न्याधेयिकम् आग्न्याधेयिकौ आग्न्याधेयिकान्
तृतीयाआग्न्याधेयिकेन आग्न्याधेयिकाभ्याम् आग्न्याधेयिकैः आग्न्याधेयिकेभिः
चतुर्थीआग्न्याधेयिकाय आग्न्याधेयिकाभ्याम् आग्न्याधेयिकेभ्यः
पञ्चमीआग्न्याधेयिकात् आग्न्याधेयिकाभ्याम् आग्न्याधेयिकेभ्यः
षष्ठीआग्न्याधेयिकस्य आग्न्याधेयिकयोः आग्न्याधेयिकानाम्
सप्तमीआग्न्याधेयिके आग्न्याधेयिकयोः आग्न्याधेयिकेषु

समास आग्न्याधेयिक

अव्यय ॰आग्न्याधेयिकम् ॰आग्न्याधेयिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria