सुबन्तावली ?आग्न्याधेयिकRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | आग्न्याधेयिकः | आग्न्याधेयिकौ | आग्न्याधेयिकाः |
सम्बोधनम् | आग्न्याधेयिक | आग्न्याधेयिकौ | आग्न्याधेयिकाः |
द्वितीया | आग्न्याधेयिकम् | आग्न्याधेयिकौ | आग्न्याधेयिकान् |
तृतीया | आग्न्याधेयिकेन | आग्न्याधेयिकाभ्याम् | आग्न्याधेयिकैः आग्न्याधेयिकेभिः |
चतुर्थी | आग्न्याधेयिकाय | आग्न्याधेयिकाभ्याम् | आग्न्याधेयिकेभ्यः |
पञ्चमी | आग्न्याधेयिकात् | आग्न्याधेयिकाभ्याम् | आग्न्याधेयिकेभ्यः |
षष्ठी | आग्न्याधेयिकस्य | आग्न्याधेयिकयोः | आग्न्याधेयिकानाम् |
सप्तमी | आग्न्याधेयिके | आग्न्याधेयिकयोः | आग्न्याधेयिकेषु |