Declension table of ?āgnivāruṇā

Deva

FeminineSingularDualPlural
Nominativeāgnivāruṇā āgnivāruṇe āgnivāruṇāḥ
Vocativeāgnivāruṇe āgnivāruṇe āgnivāruṇāḥ
Accusativeāgnivāruṇām āgnivāruṇe āgnivāruṇāḥ
Instrumentalāgnivāruṇayā āgnivāruṇābhyām āgnivāruṇābhiḥ
Dativeāgnivāruṇāyai āgnivāruṇābhyām āgnivāruṇābhyaḥ
Ablativeāgnivāruṇāyāḥ āgnivāruṇābhyām āgnivāruṇābhyaḥ
Genitiveāgnivāruṇāyāḥ āgnivāruṇayoḥ āgnivāruṇānām
Locativeāgnivāruṇāyām āgnivāruṇayoḥ āgnivāruṇāsu

Adverb -āgnivāruṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria