Declension table of āgnimāruta

Deva

NeuterSingularDualPlural
Nominativeāgnimārutam āgnimārute āgnimārutāni
Vocativeāgnimāruta āgnimārute āgnimārutāni
Accusativeāgnimārutam āgnimārute āgnimārutāni
Instrumentalāgnimārutena āgnimārutābhyām āgnimārutaiḥ
Dativeāgnimārutāya āgnimārutābhyām āgnimārutebhyaḥ
Ablativeāgnimārutāt āgnimārutābhyām āgnimārutebhyaḥ
Genitiveāgnimārutasya āgnimārutayoḥ āgnimārutānām
Locativeāgnimārute āgnimārutayoḥ āgnimāruteṣu

Compound āgnimāruta -

Adverb -āgnimārutam -āgnimārutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria