Declension table of āgniṣṭomika

Deva

MasculineSingularDualPlural
Nominativeāgniṣṭomikaḥ āgniṣṭomikau āgniṣṭomikāḥ
Vocativeāgniṣṭomika āgniṣṭomikau āgniṣṭomikāḥ
Accusativeāgniṣṭomikam āgniṣṭomikau āgniṣṭomikān
Instrumentalāgniṣṭomikena āgniṣṭomikābhyām āgniṣṭomikaiḥ āgniṣṭomikebhiḥ
Dativeāgniṣṭomikāya āgniṣṭomikābhyām āgniṣṭomikebhyaḥ
Ablativeāgniṣṭomikāt āgniṣṭomikābhyām āgniṣṭomikebhyaḥ
Genitiveāgniṣṭomikasya āgniṣṭomikayoḥ āgniṣṭomikānām
Locativeāgniṣṭomike āgniṣṭomikayoḥ āgniṣṭomikeṣu

Compound āgniṣṭomika -

Adverb -āgniṣṭomikam -āgniṣṭomikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria