Declension table of āgneya

Deva

MasculineSingularDualPlural
Nominativeāgneyaḥ āgneyau āgneyāḥ
Vocativeāgneya āgneyau āgneyāḥ
Accusativeāgneyam āgneyau āgneyān
Instrumentalāgneyena āgneyābhyām āgneyaiḥ āgneyebhiḥ
Dativeāgneyāya āgneyābhyām āgneyebhyaḥ
Ablativeāgneyāt āgneyābhyām āgneyebhyaḥ
Genitiveāgneyasya āgneyayoḥ āgneyānām
Locativeāgneye āgneyayoḥ āgneyeṣu

Compound āgneya -

Adverb -āgneyam -āgneyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria