सुबन्तावली ?आघट्टलिका

Roma

स्त्रीएकद्विबहु
प्रथमाआघट्टलिका आघट्टलिके आघट्टलिकाः
सम्बोधनम्आघट्टलिके आघट्टलिके आघट्टलिकाः
द्वितीयाआघट्टलिकाम् आघट्टलिके आघट्टलिकाः
तृतीयाआघट्टलिकया आघट्टलिकाभ्याम् आघट्टलिकाभिः
चतुर्थीआघट्टलिकायै आघट्टलिकाभ्याम् आघट्टलिकाभ्यः
पञ्चमीआघट्टलिकायाः आघट्टलिकाभ्याम् आघट्टलिकाभ्यः
षष्ठीआघट्टलिकायाः आघट्टलिकयोः आघट्टलिकानाम्
सप्तमीआघट्टलिकायाम् आघट्टलिकयोः आघट्टलिकासु

अव्यय ॰आघट्टलिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria