सुबन्तावली ?आगवीन

Roma

पुमान्एकद्विबहु
प्रथमाआगवीनः आगवीनौ आगवीनाः
सम्बोधनम्आगवीन आगवीनौ आगवीनाः
द्वितीयाआगवीनम् आगवीनौ आगवीनान्
तृतीयाआगवीनेन आगवीनाभ्याम् आगवीनैः आगवीनेभिः
चतुर्थीआगवीनाय आगवीनाभ्याम् आगवीनेभ्यः
पञ्चमीआगवीनात् आगवीनाभ्याम् आगवीनेभ्यः
षष्ठीआगवीनस्य आगवीनयोः आगवीनानाम्
सप्तमीआगवीने आगवीनयोः आगवीनेषु

समास आगवीन

अव्यय ॰आगवीनम् ॰आगवीनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria