सुबन्तावली ?आगतयोधिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाआगतयोधि आगतयोधिनी आगतयोधीनि
सम्बोधनम्आगतयोधिन् आगतयोधि आगतयोधिनी आगतयोधीनि
द्वितीयाआगतयोधि आगतयोधिनी आगतयोधीनि
तृतीयाआगतयोधिना आगतयोधिभ्याम् आगतयोधिभिः
चतुर्थीआगतयोधिने आगतयोधिभ्याम् आगतयोधिभ्यः
पञ्चमीआगतयोधिनः आगतयोधिभ्याम् आगतयोधिभ्यः
षष्ठीआगतयोधिनः आगतयोधिनोः आगतयोधिनाम्
सप्तमीआगतयोधिनि आगतयोधिनोः आगतयोधिषु

समास आगतयोधि

अव्यय ॰आगतयोधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria