Declension table of ?āgatavismayā

Deva

FeminineSingularDualPlural
Nominativeāgatavismayā āgatavismaye āgatavismayāḥ
Vocativeāgatavismaye āgatavismaye āgatavismayāḥ
Accusativeāgatavismayām āgatavismaye āgatavismayāḥ
Instrumentalāgatavismayayā āgatavismayābhyām āgatavismayābhiḥ
Dativeāgatavismayāyai āgatavismayābhyām āgatavismayābhyaḥ
Ablativeāgatavismayāyāḥ āgatavismayābhyām āgatavismayābhyaḥ
Genitiveāgatavismayāyāḥ āgatavismayayoḥ āgatavismayānām
Locativeāgatavismayāyām āgatavismayayoḥ āgatavismayāsu

Adverb -āgatavismayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria