सुबन्तावली ?आगतवञ्चिन्

Roma

पुमान्एकद्विबहु
प्रथमाआगतवञ्ची आगतवञ्चिनौ आगतवञ्चिनः
सम्बोधनम्आगतवञ्चिन् आगतवञ्चिनौ आगतवञ्चिनः
द्वितीयाआगतवञ्चिनम् आगतवञ्चिनौ आगतवञ्चिनः
तृतीयाआगतवञ्चिना आगतवञ्चिभ्याम् आगतवञ्चिभिः
चतुर्थीआगतवञ्चिने आगतवञ्चिभ्याम् आगतवञ्चिभ्यः
पञ्चमीआगतवञ्चिनः आगतवञ्चिभ्याम् आगतवञ्चिभ्यः
षष्ठीआगतवञ्चिनः आगतवञ्चिनोः आगतवञ्चिनाम्
सप्तमीआगतवञ्चिनि आगतवञ्चिनोः आगतवञ्चिषु

समास आगतवञ्चि

अव्यय ॰आगतवञ्चि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria