सुबन्तावली ?आगतसाध्वस

Roma

पुमान्एकद्विबहु
प्रथमाआगतसाध्वसः आगतसाध्वसौ आगतसाध्वसाः
सम्बोधनम्आगतसाध्वस आगतसाध्वसौ आगतसाध्वसाः
द्वितीयाआगतसाध्वसम् आगतसाध्वसौ आगतसाध्वसान्
तृतीयाआगतसाध्वसेन आगतसाध्वसाभ्याम् आगतसाध्वसैः आगतसाध्वसेभिः
चतुर्थीआगतसाध्वसाय आगतसाध्वसाभ्याम् आगतसाध्वसेभ्यः
पञ्चमीआगतसाध्वसात् आगतसाध्वसाभ्याम् आगतसाध्वसेभ्यः
षष्ठीआगतसाध्वसस्य आगतसाध्वसयोः आगतसाध्वसानाम्
सप्तमीआगतसाध्वसे आगतसाध्वसयोः आगतसाध्वसेषु

समास आगतसाध्वस

अव्यय ॰आगतसाध्वसम् ॰आगतसाध्वसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria