सुबन्तावली ?आगतनन्दिन्

Roma

पुमान्एकद्विबहु
प्रथमाआगतनन्दी आगतनन्दिनौ आगतनन्दिनः
सम्बोधनम्आगतनन्दिन् आगतनन्दिनौ आगतनन्दिनः
द्वितीयाआगतनन्दिनम् आगतनन्दिनौ आगतनन्दिनः
तृतीयाआगतनन्दिना आगतनन्दिभ्याम् आगतनन्दिभिः
चतुर्थीआगतनन्दिने आगतनन्दिभ्याम् आगतनन्दिभ्यः
पञ्चमीआगतनन्दिनः आगतनन्दिभ्याम् आगतनन्दिभ्यः
षष्ठीआगतनन्दिनः आगतनन्दिनोः आगतनन्दिनाम्
सप्तमीआगतनन्दिनि आगतनन्दिनोः आगतनन्दिषु

समास आगतनन्दि

अव्यय ॰आगतनन्दि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria