Declension table of ?āgamita

Deva

MasculineSingularDualPlural
Nominativeāgamitaḥ āgamitau āgamitāḥ
Vocativeāgamita āgamitau āgamitāḥ
Accusativeāgamitam āgamitau āgamitān
Instrumentalāgamitena āgamitābhyām āgamitaiḥ āgamitebhiḥ
Dativeāgamitāya āgamitābhyām āgamitebhyaḥ
Ablativeāgamitāt āgamitābhyām āgamitebhyaḥ
Genitiveāgamitasya āgamitayoḥ āgamitānām
Locativeāgamite āgamitayoḥ āgamiteṣu

Compound āgamita -

Adverb -āgamitam -āgamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria