सुबन्तावली ?आगमकल्पद्रुम

Roma

पुमान्एकद्विबहु
प्रथमाआगमकल्पद्रुमः आगमकल्पद्रुमौ आगमकल्पद्रुमाः
सम्बोधनम्आगमकल्पद्रुम आगमकल्पद्रुमौ आगमकल्पद्रुमाः
द्वितीयाआगमकल्पद्रुमम् आगमकल्पद्रुमौ आगमकल्पद्रुमान्
तृतीयाआगमकल्पद्रुमेण आगमकल्पद्रुमाभ्याम् आगमकल्पद्रुमैः आगमकल्पद्रुमेभिः
चतुर्थीआगमकल्पद्रुमाय आगमकल्पद्रुमाभ्याम् आगमकल्पद्रुमेभ्यः
पञ्चमीआगमकल्पद्रुमात् आगमकल्पद्रुमाभ्याम् आगमकल्पद्रुमेभ्यः
षष्ठीआगमकल्पद्रुमस्य आगमकल्पद्रुमयोः आगमकल्पद्रुमाणाम्
सप्तमीआगमकल्पद्रुमे आगमकल्पद्रुमयोः आगमकल्पद्रुमेषु

समास आगमकल्पद्रुम

अव्यय ॰आगमकल्पद्रुमम् ॰आगमकल्पद्रुमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria