Declension table of ?āgadhita

Deva

MasculineSingularDualPlural
Nominativeāgadhitaḥ āgadhitau āgadhitāḥ
Vocativeāgadhita āgadhitau āgadhitāḥ
Accusativeāgadhitam āgadhitau āgadhitān
Instrumentalāgadhitena āgadhitābhyām āgadhitaiḥ āgadhitebhiḥ
Dativeāgadhitāya āgadhitābhyām āgadhitebhyaḥ
Ablativeāgadhitāt āgadhitābhyām āgadhitebhyaḥ
Genitiveāgadhitasya āgadhitayoḥ āgadhitānām
Locativeāgadhite āgadhitayoḥ āgadhiteṣu

Compound āgadhita -

Adverb -āgadhitam -āgadhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria