Declension table of ?āgāradhūma

Deva

MasculineSingularDualPlural
Nominativeāgāradhūmaḥ āgāradhūmau āgāradhūmāḥ
Vocativeāgāradhūma āgāradhūmau āgāradhūmāḥ
Accusativeāgāradhūmam āgāradhūmau āgāradhūmān
Instrumentalāgāradhūmena āgāradhūmābhyām āgāradhūmaiḥ āgāradhūmebhiḥ
Dativeāgāradhūmāya āgāradhūmābhyām āgāradhūmebhyaḥ
Ablativeāgāradhūmāt āgāradhūmābhyām āgāradhūmebhyaḥ
Genitiveāgāradhūmasya āgāradhūmayoḥ āgāradhūmānām
Locativeāgāradhūme āgāradhūmayoḥ āgāradhūmeṣu

Compound āgāradhūma -

Adverb -āgāradhūmam -āgāradhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria