सुबन्तावली ?आङ्गिरसपवित्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाआङ्गिरसपवित्रम् आङ्गिरसपवित्रे आङ्गिरसपवित्राणि
सम्बोधनम्आङ्गिरसपवित्र आङ्गिरसपवित्रे आङ्गिरसपवित्राणि
द्वितीयाआङ्गिरसपवित्रम् आङ्गिरसपवित्रे आङ्गिरसपवित्राणि
तृतीयाआङ्गिरसपवित्रेण आङ्गिरसपवित्राभ्याम् आङ्गिरसपवित्रैः
चतुर्थीआङ्गिरसपवित्राय आङ्गिरसपवित्राभ्याम् आङ्गिरसपवित्रेभ्यः
पञ्चमीआङ्गिरसपवित्रात् आङ्गिरसपवित्राभ्याम् आङ्गिरसपवित्रेभ्यः
षष्ठीआङ्गिरसपवित्रस्य आङ्गिरसपवित्रयोः आङ्गिरसपवित्राणाम्
सप्तमीआङ्गिरसपवित्रे आङ्गिरसपवित्रयोः आङ्गिरसपवित्रेषु

समास आङ्गिरसपवित्र

अव्यय ॰आङ्गिरसपवित्रम् ॰आङ्गिरसपवित्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria